top of page

नवग्रह स्त्रोत्र पाठ

ॐ आदित्याय नमः सूर्यदेवाय शरणम्। 

सर्व रोग विनाशाय तेजस्विने नमो नमः॥

 

ॐ शशिनं शीतलं देवं, सोमं सौम्यगुणान्वितम्। 

शुभं सौख्यं प्रदातारं, चन्द्रं वन्दे पुनः पुनः॥

 

मङ्गलाय महावीर्याय, रक्तवर्णाय धीमते। 

धरणीगर्भसम्भूतं, भौमं वन्दे भयापहम्॥

 

बुधं बुद्धिसंयुक्तं, सौम्यं सौम्यगुणान्वितम्। 

विद्यादानं करोतु नित्यं, बुधदेवं नमाम्यहम्॥

 

देवानां च ऋषीणां च, गुरुं काञ्चनसंनिभम्। 

बृहस्पतिं महाज्ञानीं, नमामि ज्ञानदायकम्॥

 

हिमकुन्दमृणालाभं, दैत्यानां गुरुं शुभम्। 

शुक्रं शुचिं शुभं वन्दे, प्रेमसमृद्धिकारकम्॥

 

नीलाञ्जनसमाभासं, रविपुत्रं यमाग्रजम्। 

छायामार्तण्डसम्भूतं, तं नमामि शनैश्चरम्॥

 

अर्धकायं महावीर्यं, चन्द्रादित्यविमर्दनम्। 

सिंहिकागर्भसंभूतं, तं राहुं प्रणम्यहम्॥

 

केतुं किरीटिनं देवं, चित्रवर्णं किरीटिनम्। 

सर्वदोषप्रशमनं, तं केतुं प्रणम्यहम्॥

 

 समष्टि प्रार्थना (सभी के लिए):

 

नवग्रहाः प्रसन्नास्तु, दिग्दोषाः विनिवारिताः। 

जीवनं मे शुभं कुर्युः, सेवा-पथे सदा गतिः॥

 

यज्ञं पावनं एषः, दोषान् नाशयतु मम। 

सर्वे सन्तु निरामयाः, सर्वे भवन्तु मंगलाः॥

bottom of page